Original

तानृषीन्सुमहाभागानन्तर्धानगतानपि ।पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥ १३ ॥

Segmented

तान् ऋषीन् सु महाभागान् अन्तर्धान-गतान् अपि पाण्डवाः तुष्टुवुः सर्वे प्रणेमुः च मुहुः मुहुः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सु सु pos=i
महाभागान् महाभाग pos=a,g=m,c=2,n=p
अन्तर्धान अन्तर्धान pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रणेमुः प्रणम् pos=v,p=3,n=p,l=lit
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i