Original

ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः ।अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥ १२ ॥

Segmented

ततस् ते भीष्मम् आमन्त्र्य पाण्डवान् च महा-ऋषयः अन्तर्धानम् गताः सर्वे सर्वेषाम् एव पश्यताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अन्तर्धानम् अन्तर्धान pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part