Original

भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् ।मेने दिविस्थमात्मानं तुष्ट्या परमया युतः ॥ ११ ॥

Segmented

भीष्मः तेषाम् कथाः श्रुत्वा ऋषीणाम् भावितात्मनाम् मेने दिवि-स्थम् आत्मानम् तुष्ट्या परमया युतः

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कथाः कथा pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
मेने मन् pos=v,p=3,n=s,l=lit
दिवि दिवि pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तुष्ट्या तुष्टि pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s