Original

इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा ।गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः ॥ १०५ ॥

Segmented

इतिहासम् इमम् पुण्यम् शृणुयाद् यः पठेत वा गङ्गायाः स्तव-संयुक्तम् स मुच्येत् सर्व-किल्बिषैः

Analysis

Word Lemma Parse
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
पठेत पठ् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
स्तव स्तव pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुच्येत् मुच् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=n,c=3,n=p