Original

वैशंपायन उवाच ।श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् ।युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ॥ १०४ ॥

Segmented

वैशंपायन उवाच श्रुत्वा इतिहासम् भीष्म-उक्तम् गङ्गायाः स्तव-संयुतम् युधिष्ठिरः पराम् प्रीतिम् अगच्छद् भ्रातृभिः सह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
भीष्म भीष्म pos=n,comp=y
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
स्तव स्तव pos=n,comp=y
संयुतम् संयुत pos=a,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i