Original

तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः ।गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥ १०३ ॥

Segmented

तस्मात् त्वम् अपि कौन्तेय भक्त्या परमया युतः गङ्गाम् अभ्येहि सततम् प्राप्स्यसे सिद्धिम् उत्तमाम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अभ्येहि अभी pos=v,p=2,n=s,l=lot
सततम् सततम् pos=i
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s