Original

शिलवृत्तिस्तु सिद्धस्य वाक्यैः संबोधितस्तदा ।गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् ॥ १०२ ॥

Segmented

शिल-वृत्तिः तु सिद्धस्य वाक्यैः संबोधितः तदा गङ्गाम् उपास्य विधिवत् सिद्धिम् प्राप्तः सु दुर्लभाम्

Analysis

Word Lemma Parse
शिल शिल pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
तु तु pos=i
सिद्धस्य सिद्ध pos=n,g=m,c=6,n=s
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
संबोधितः सम्बोधय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
उपास्य उपास् pos=vi
विधिवत् विधिवत् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s