Original

भीष्म उवाच ।इति परममतिर्गुणाननेकाञ्शिलरतये त्रिपथानुयोगरूपान् ।बहुविधमनुशास्य तथ्यरूपान्गगनतलं द्युतिमान्विवेश सिद्धः ॥ १०१ ॥

Segmented

भीष्म उवाच इति परम-मतिः गुणान् अनेकाञ् शिल-रति त्रिपथा-अनुयोग-रूपान् बहुविधम् अनुशास्य तथ्य-रूपान् गगन-तलम् द्युतिमान् विवेश सिद्धः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
परम परम pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
अनेकाञ् अनेक pos=a,g=m,c=2,n=p
शिल शिल pos=n,comp=y
रति रति pos=n,g=m,c=4,n=s
त्रिपथा त्रिपथा pos=n,comp=y
अनुयोग अनुयोग pos=n,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
अनुशास्य अनुशास् pos=vi
तथ्य तथ्य pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
गगन गगन pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
सिद्धः सिद्ध pos=n,g=m,c=1,n=s