Original

तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तैः ।अभिगतजनवत्सला हि गङ्गा भजति युनक्ति सुखैश्च भक्तिमन्तम् ॥ १०० ॥

Segmented

तव मम च गुणैः महा-अनुभावा जुषतु मतिम् सततम् स्वधर्म-युक्तैः अभिगम्-जन-वत्सला हि गङ्गा भजति युनक्ति सुखैः च भक्तिमन्तम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
अनुभावा अनुभाव pos=n,g=f,c=1,n=s
जुषतु जुष् pos=v,p=3,n=s,l=lot
मतिम् मति pos=n,g=f,c=2,n=s
सततम् सततम् pos=i
स्वधर्म स्वधर्म pos=n,comp=y
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
अभिगम् अभिगम् pos=va,comp=y,f=part
जन जन pos=n,comp=y
वत्सला वत्सल pos=a,g=f,c=1,n=s
हि हि pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
भजति भज् pos=v,p=3,n=s,l=lat
युनक्ति युज् pos=v,p=3,n=s,l=lat
सुखैः सुख pos=n,g=n,c=3,n=p
pos=i
भक्तिमन्तम् भक्तिमत् pos=a,g=m,c=2,n=s