Original

ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः ।भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥ १० ॥

Segmented

ते पूजिताः सुख-आसीनाः कथाः चक्रुः महा-ऋषयः भीष्म-आश्रिताः सु मधुराः सर्व-इन्द्रिय-मनः-हराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
सुख सुख pos=a,comp=y
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
कथाः कथा pos=n,g=f,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
आश्रिताः आश्रि pos=va,g=f,c=2,n=p,f=part
सु सु pos=i
मधुराः मधुर pos=a,g=f,c=2,n=p
सर्व सर्व pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
मनः मनस् pos=n,comp=y
हराः हर pos=a,g=f,c=2,n=p