Original

पुष्करं च प्रभासं च नैमिषं सागरोदकम् ।देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ।विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ॥ ९ ॥

Segmented

पुष्करम् च प्रभासम् च नैमिषम् सागर-उदकम् देविकाम् इन्द्रमार्गम् च स्वर्णबिन्दुम् विगाह्य च विबोध्यते विमान-स्थः सो ऽप्सरोभिः अभिष्टुतः

Analysis

Word Lemma Parse
पुष्करम् पुष्कर pos=n,g=n,c=2,n=s
pos=i
प्रभासम् प्रभास pos=n,g=n,c=2,n=s
pos=i
नैमिषम् नैमिष pos=n,g=n,c=2,n=s
सागर सागर pos=n,comp=y
उदकम् उदक pos=n,g=n,c=2,n=s
देविकाम् देविका pos=n,g=f,c=2,n=s
इन्द्रमार्गम् इन्द्रमार्ग pos=n,g=m,c=2,n=s
pos=i
स्वर्णबिन्दुम् स्वर्णबिन्दु pos=n,g=m,c=2,n=s
विगाह्य विगाह् pos=vi
pos=i
विबोध्यते विबोधय् pos=v,p=3,n=s,l=lat
विमान विमान pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
अभिष्टुतः अभिष्टु pos=va,g=m,c=1,n=s,f=part