Original

काश्मीरमण्डले नद्यो याः पतन्ति महानदम् ।ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥ ८ ॥

Segmented

काश्मीर-मण्डले नद्यो याः पतन्ति महा-नदम् ता नदीः सिन्धुम् आसाद्य शीलवान् स्वर्गम् आप्नुयात्

Analysis

Word Lemma Parse
काश्मीर काश्मीर pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
नद्यो नदी pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
नदम् नद pos=n,g=m,c=2,n=s
ता तद् pos=n,g=f,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
सिन्धुम् सिन्धु pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin