Original

अङ्गिरा उवाच ।सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् ।विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ॥ ७ ॥

Segmented

अङ्गिरा उवाच सप्त-अहम् चन्द्रभागाम् वै वितस्ताम् ऊर्मि-मालिनीम् विगाह्य वै निराहारो निर्ममो मुनि-वत् भवेत्

Analysis

Word Lemma Parse
अङ्गिरा अङ्गिरस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सप्त सप्तन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
चन्द्रभागाम् चन्द्रभागा pos=n,g=f,c=2,n=s
वै वै pos=i
वितस्ताम् वितस्ता pos=n,g=f,c=2,n=s
ऊर्मि ऊर्मि pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
विगाह्य विगाह् pos=vi
वै वै pos=i
निराहारो निराहार pos=a,g=m,c=1,n=s
निर्ममो निर्मम pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
वत् वत् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin