Original

इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् ।उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् ॥ ६६ ॥

Segmented

इदम् यः च अपि शृणुयाद् रहस्यम् तु अङ्गिरः-मतम् उत्तमे च कुले जन्म लभेत् जातिम् च संस्मरेत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
तु तु pos=i
अङ्गिरः अङ्गिरस् pos=n,comp=y
मतम् मत pos=n,g=n,c=2,n=s
उत्तमे उत्तम pos=a,g=n,c=7,n=s
pos=i
कुले कुल pos=n,g=n,c=7,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
जातिम् जाति pos=n,g=f,c=2,n=s
pos=i
संस्मरेत् संस्मृ pos=v,p=3,n=s,l=vidhilin