Original

महर्षीणामिदं जप्यं पावनानां तथोत्तमम् ।जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥ ६५ ॥

Segmented

महा-ऋषीणाम् इदम् जप्यम् पावनानाम् तथा उत्तमम् जपन् च अभ्युत्थितः शश्वत् निर्मलः स्वर्गम् आप्नुयात्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
जप्यम् जप् pos=va,g=n,c=1,n=s,f=krtya
पावनानाम् पावन pos=n,g=n,c=6,n=p
तथा तथा pos=i
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
जपन् जप् pos=va,g=m,c=1,n=s,f=part
pos=i
अभ्युत्थितः अभ्युत्था pos=va,g=m,c=1,n=s,f=part
शश्वत् शश्वत् pos=i
निर्मलः निर्मल pos=a,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin