Original

यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ।मनसा तानि गम्यानि सर्वतीर्थसमासतः ॥ ६१ ॥

Segmented

यानि अगम्यानि तीर्थानि दुर्गाणि विषमाणि च मनसा तानि गम्यानि सर्व-तीर्थ-समासात्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
अगम्यानि अगम्य pos=a,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
दुर्गाणि दुर्ग pos=a,g=n,c=1,n=p
विषमाणि विषम pos=a,g=n,c=1,n=p
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
तानि तद् pos=n,g=n,c=1,n=p
गम्यानि गम् pos=va,g=n,c=1,n=p,f=krtya
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
समासात् समास pos=n,g=m,c=5,n=s