Original

कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् ।न तेन किंचिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥ ६० ॥

Segmented

कामम् क्रोधम् च लोभम् च यो जित्वा तीर्थम् आवसेत् न तेन किंचिद् न प्राप्तम् तीर्थ-अभिगमनात् भवेत्

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin
pos=i
तेन तद् pos=n,g=m,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तीर्थ तीर्थ pos=n,comp=y
अभिगमनात् अभिगमन pos=n,g=n,c=5,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin