Original

उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने ।प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ॥ ६ ॥

Segmented

उपस्पृश्य फलम् किम् स्यात् तेषु तीर्थेषु वै मुने प्रेत्यभावे महा-प्राज्ञैः तद् यथा अस्ति तथा वद

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
फलम् फल pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तेषु तद् pos=n,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
वै वै pos=i
मुने मुनि pos=n,g=m,c=8,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
वद वद् pos=v,p=2,n=s,l=lot