Original

अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा ।ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ॥ ५९ ॥

Segmented

अभ्यर्च्य देवताः तत्र नमस्कृत्य मुनीन् तथा ततः सिद्धो दिवम् गच्छेद् ब्रह्म-लोकम् सनातनम्

Analysis

Word Lemma Parse
अभ्यर्च्य अभ्यर्च् pos=vi
देवताः देवता pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
नमस्कृत्य नमस्कृ pos=vi
मुनीन् मुनि pos=n,g=m,c=2,n=p
तथा तथा pos=i
ततः ततस् pos=i
सिद्धो सिद्ध pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s