Original

शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके ।अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ॥ ५८ ॥

Segmented

शरीरम् उत्सृजेत् तत्र विधि-पूर्वम् अनाशके अध्रुवम् जीवितम् ज्ञात्वा यो वै वेद-अन्त-गः द्विजः

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अनाशके अनाशक pos=n,g=n,c=7,n=s
अध्रुवम् अध्रुव pos=a,g=n,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
वेद वेद pos=n,comp=y
अन्त अन्त pos=n,comp=y
गः pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s