Original

विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः ।आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥ ५७ ॥

Segmented

विख्यातो हिमवान् पुण्यः शंकरश्वशुरो गिरिः आकरः सर्व-रत्नानाम् सिद्ध-चारण-सेवितः

Analysis

Word Lemma Parse
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
शंकरश्वशुरो शंकरश्वशुर pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
आकरः आकर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part