Original

मैनाके पर्वते स्नात्वा तथा संध्यामुपास्य च ।कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ॥ ५६ ॥

Segmented

मैनाके पर्वते स्नात्वा तथा संध्याम् उपास्य च कामम् जित्वा च वै मासम् सर्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
मैनाके मैनाक pos=n,g=m,c=7,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
तथा तथा pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपास्य उपास् pos=vi
pos=i
कामम् काम pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
pos=i
वै वै pos=i
मासम् मास pos=n,g=m,c=2,n=s
सर्वमेध सर्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin