Original

कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् ।अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ॥ ५३ ॥

Segmented

कुल्यायाम् समुपस्पृश्य जप्त्वा च एव अघमर्षणम् अश्वमेधम् अवाप्नोति त्रि-रात्र-उपोषितः शुचिः

Analysis

Word Lemma Parse
कुल्यायाम् कुल्या pos=n,g=f,c=7,n=s
समुपस्पृश्य समुपस्पृस् pos=vi
जप्त्वा जप् pos=vi
pos=i
एव एव pos=i
अघमर्षणम् अघमर्षण pos=n,g=n,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s