Original

उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे ।पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥ ५२ ॥

Segmented

उज्जानक उपस्पृश्य आर्ष्टिषेणस्य च आश्रमे पिङ्गायाः च आश्रमे स्नात्वा सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
उज्जानक उज्जानक pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
आर्ष्टिषेणस्य आर्ष्टिषेण pos=n,g=m,c=6,n=s
pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
पिङ्गायाः पिङ्गा pos=n,g=f,c=6,n=s
pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat