Original

प्रभासे त्वेकरात्रेण अमावास्यां समाहितः ।सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः ॥ ५१ ॥

Segmented

प्रभासे तु एक-रात्रेण अमावास्याम् समाहितः सिध्यते ऽत्र महा-बाहो यो नरो जायते पुनः

Analysis

Word Lemma Parse
प्रभासे प्रभास pos=n,g=m,c=7,n=s
तु तु pos=i
एक एक pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
सिध्यते सिध् pos=v,p=3,n=s,l=lat
ऽत्र अत्र pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i