Original

अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥ ५ ॥

Segmented

अस्ति मे भगवन् कश्चित् तीर्थेभ्यो धर्म-संशयः तत् सर्वम् श्रोतुम् इच्छामि तत् मे शंस महा-मुने

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तीर्थेभ्यो तीर्थ pos=n,g=n,c=5,n=p
धर्म धर्म pos=n,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s