Original

कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् ।शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥ ४९ ॥

Segmented

कोकामुखे विगाह्य अपः गत्वा चण्डालिकाश्रमम् शाक-भक्षः चीर-वासाः कुमारीः विन्दते दश

Analysis

Word Lemma Parse
कोकामुखे कोकामुख pos=n,g=n,c=7,n=s
विगाह्य विगाह् pos=vi
अपः अप् pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
चण्डालिकाश्रमम् चण्डालिकाश्रम pos=n,g=m,c=2,n=s
शाक शाक pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
कुमारीः कुमारी pos=n,g=f,c=2,n=p
विन्दते विद् pos=v,p=3,n=s,l=lat
दश दशन् pos=n,g=f,c=2,n=p