Original

जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः ।अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥ ४८ ॥

Segmented

जम्बूमार्गे त्रिभिः मासैः संयतः सु समाहितः अहोरात्रेण च एकेन सिद्धिम् समधिगच्छति

Analysis

Word Lemma Parse
जम्बूमार्गे जम्बूमार्ग pos=n,g=m,c=7,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
मासैः मास pos=n,g=m,c=3,n=p
संयतः संयम् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
अहोरात्रेण अहोरात्र pos=n,g=m,c=3,n=s
pos=i
एकेन एक pos=n,g=m,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
समधिगच्छति समधिगम् pos=v,p=3,n=s,l=lat