Original

विन्ध्ये संताप्य चात्मानं सत्यसंधस्त्वहिंसकः ।षण्मासं पदमास्थाय मासेनैकेन शुध्यति ॥ ४६ ॥

Segmented

विन्ध्ये संताप्य च आत्मानम् सत्य-संधः तु अहिंसकः षः-मासम् पदम् आस्थाय मासेन एकेन शुध्यति

Analysis

Word Lemma Parse
विन्ध्ये विन्ध्य pos=n,g=m,c=7,n=s
संताप्य संतापय् pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
तु तु pos=i
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s
षः षष् pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
मासेन मास pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
शुध्यति शुध् pos=v,p=3,n=s,l=lat