Original

रामह्रद उपस्पृश्य विशालायां कृतोदकः ।द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥ ४४ ॥

Segmented

रामह्रद उपस्पृश्य विशालायाम् कृत-उदकः द्वादश-अहम् निराहारः कल्मषाद् विप्रमुच्यते

Analysis

Word Lemma Parse
रामह्रद रामह्रद pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
विशालायाम् विशाला pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
निराहारः निराहार pos=a,g=m,c=1,n=s
कल्मषाद् कल्मष pos=n,g=n,c=5,n=s
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat