Original

उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः ।लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥ ४३ ॥

Segmented

उर्वशी-कृत्तिका-योगे गत्वा यः सु समाहितः लौहित्ये विधिवत् स्नात्वा पुण्डरीक-फलम् लभेत्

Analysis

Word Lemma Parse
उर्वशी उर्वशी pos=n,comp=y
कृत्तिका कृत्तिका pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
गत्वा गम् pos=vi
यः यद् pos=n,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
लौहित्ये लौहित्य pos=n,g=m,c=7,n=s
विधिवत् विधिवत् pos=i
स्नात्वा स्ना pos=vi
पुण्डरीक पुण्डरीक pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin