Original

पुरापवर्तनं नन्दां महानन्दां च सेव्य वै ।नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥ ४२ ॥

Segmented

पुरा अपवर्तनम् नन्दाम् महानन्दाम् च सेव्य वै नन्दने सेव्यते दान्तः तु अप्सरोभिः अहिंसकः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अपवर्तनम् अपवर्तन pos=n,g=n,c=2,n=s
नन्दाम् नन्दा pos=n,g=f,c=2,n=s
महानन्दाम् महानन्दा pos=n,g=f,c=2,n=s
pos=i
सेव्य सेव् pos=vi
वै वै pos=i
नन्दने नन्दन pos=n,g=n,c=7,n=s
सेव्यते सेव् pos=v,p=3,n=s,l=lat
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s