Original

कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम् ।अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः ।देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥ ४१ ॥

Segmented

कलश्याम् वा अपि उपस्पृश्य वेद्याम् च बहुशस् जलाम् अग्नेः पुरे नरः स्नात्वा विशालायाम् कृत-उदकः देवह्रद उपस्पृश्य ब्रह्म-भूतः विराजते

Analysis

Word Lemma Parse
कलश्याम् कलशी pos=n,g=f,c=7,n=s
वा वा pos=i
अपि अपि pos=i
उपस्पृश्य उपस्पृश् pos=vi
वेद्याम् वेदि pos=n,g=f,c=7,n=s
pos=i
बहुशस् बहुशस् pos=i
जलाम् जल pos=n,g=f,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
पुरे पुर pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
विशालायाम् विशाला pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
देवह्रद देवह्रद pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
विराजते विराज् pos=v,p=3,n=s,l=lat