Original

मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् ।तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति ॥ ४० ॥

Segmented

मुञ्जपृष्ठम् गयाम् च एव निरृतिम् देव-पर्वतम् तृतीयाम् क्रौञ्चपादीम् च ब्रह्म-हत्या विशुध्यति

Analysis

Word Lemma Parse
मुञ्जपृष्ठम् मुञ्जपृष्ठ pos=n,g=m,c=2,n=s
गयाम् गया pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
निरृतिम् निरृति pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
तृतीयाम् तृतीय pos=a,g=f,c=2,n=s
क्रौञ्चपादीम् क्रौञ्चपादी pos=n,g=f,c=2,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
विशुध्यति विशुध् pos=v,p=3,n=s,l=lat