Original

तपोवनगतं विप्रमभिगम्य महामुनिम् ।पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ॥ ४ ॥

Segmented

तपः-वन-गतम् विप्रम् अभिगम्य महा-मुनिम् पप्रच्छ अङ्गिरसम् वीर गौतमः संशित-व्रतः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
विप्रम् विप्र pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अङ्गिरसम् अङ्गिरस् pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s