Original

कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः ।द्वादशाहं निराहारो नरमेधफलं लभेत् ॥ ३९ ॥

Segmented

कपोतके नरः स्नात्वा अष्टावक्रे कृत-उदकः द्वादश-अहम् निराहारो नर-मेध-फलम् लभेत्

Analysis

Word Lemma Parse
कपोतके कपोतक pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
अष्टावक्रे अष्टावक्र pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
निराहारो निराहार pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
मेध मेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin