Original

तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः ।एकमासं निराहारः सोमलोकमवाप्नुयात् ॥ ३८ ॥

Segmented

तथा ब्रह्मशिरो गत्वा भागीरथ्याम् कृत-उदकः एक-मासम् निराहारः सोम-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रह्मशिरो ब्रह्मशिरस् pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
भागीरथ्याम् भागीरथी pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
निराहारः निराहार pos=a,g=m,c=1,n=s
सोम सोम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin