Original

माघमासं प्रयागे तु नियतः संशितव्रतः ।स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥ ३६ ॥

Segmented

माघ-मासम् प्रयागे तु नियतः संशित-व्रतः स्नात्वा तु भरत-श्रेष्ठ निर्मलः स्वर्गम् आप्नुयात्

Analysis

Word Lemma Parse
माघ माघ pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
प्रयागे प्रयाग pos=n,g=m,c=7,n=s
तु तु pos=i
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
तु तु pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
निर्मलः निर्मल pos=a,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin