Original

दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः ।समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥ ३५ ॥

Segmented

दश तीर्थ-सहस्राणि तिस्रः कोट्यः तथा अपराः समागच्छन्ति माघ्याम् तु प्रयागे भरत-ऋषभ

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तिस्रः त्रि pos=n,g=f,c=1,n=p
कोट्यः कोटि pos=n,g=f,c=1,n=p
तथा तथा pos=i
अपराः अपर pos=n,g=f,c=1,n=p
समागच्छन्ति समागम् pos=v,p=3,n=p,l=lat
माघ्याम् माघी pos=n,g=f,c=7,n=s
तु तु pos=i
प्रयागे प्रयाग pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s