Original

गङ्गायमुनयोस्तीर्थे तथा कालंजरे गिरौ ।षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते ॥ ३४ ॥

Segmented

गङ्गा-यमुनयोः तीर्थे तथा कालंजरे गिरौ षष्टिह्रद उपस्पृश्य दानम् न अन्यत् विशिष्यते

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
तथा तथा pos=i
कालंजरे कालञ्जर pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
षष्टिह्रद षष्टिह्रद pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
दानम् दान pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat