Original

गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने ।अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ॥ ३३ ॥

Segmented

गङ्गाह्रद उपस्पृश्य तथा च एव उत्पलावने अश्वमेधम् अवाप्नोति तत्र मासम् कृत-उदकः

Analysis

Word Lemma Parse
गङ्गाह्रद गङ्गाह्रद pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
तथा तथा pos=i
pos=i
एव एव pos=i
उत्पलावने उत्पलावन pos=n,g=n,c=7,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
मासम् मास pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s