Original

नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः ।फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥ ३२ ॥

Segmented

नैमिषे स्वर्ग-तीर्थे च उपस्पृश्य जित-इन्द्रियः फलम् पुरुष-मेधस्य लभेत् मासम् कृत-उदकः

Analysis

Word Lemma Parse
नैमिषे नैमिष pos=n,g=n,c=7,n=s
स्वर्ग स्वर्ग pos=n,comp=y
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
pos=i
उपस्पृश्य उपस्पृश् pos=vi
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
मेधस्य मेध pos=n,g=m,c=6,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
मासम् मास pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s