Original

मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति ।विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥ ३१ ॥

Segmented

मतङ्गवाप्याम् यः स्नायाद् एक-रात्रेण सिध्यति विगाहति हि अनालम्बम् अन्धकम् वै सनातनम्

Analysis

Word Lemma Parse
मतङ्गवाप्याम् मतंगवापी pos=n,g=f,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
स्नायाद् स्ना pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
विगाहति विगाह् pos=v,p=3,n=s,l=lat
हि हि pos=i
अनालम्बम् अनालम्ब pos=a,g=m,c=2,n=s
अन्धकम् अन्धक pos=n,g=m,c=2,n=s
वै वै pos=i
सनातनम् सनातन pos=a,g=m,c=2,n=s