Original

कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः ।एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥ ३० ॥

Segmented

कौशिकी-द्वारम् आसाद्य वायुभक्षः तु अलोलुपः एकविंशति-रात्रेण स्वर्गम् आरोहते नरः

Analysis

Word Lemma Parse
कौशिकी कौशिकी pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
वायुभक्षः वायुभक्ष pos=n,g=m,c=1,n=s
तु तु pos=i
अलोलुपः अलोलुप pos=a,g=m,c=1,n=s
एकविंशति एकविंशति pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आरोहते आरुह् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s