Original

भीष्म उवाच ।इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते ।श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥ ३ ॥

Segmented

भीष्म उवाच इमम् अङ्गिरसा प्रोक्तम् तीर्थ-वंशम् महा-द्युति श्रोतुम् अर्हसि भद्रम् ते प्राप्स्यसे धर्मम् उत्तमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
अङ्गिरसा अङ्गिरस् pos=n,g=m,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=m,c=2,n=s,f=part
तीर्थ तीर्थ pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s