Original

रमण्यां च उपस्पृश्य तथा वै गन्धतारिके ।एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ॥ २९ ॥

Segmented

रमण्याम् च उपस्पृश्य तथा वै गन्धतारिके एक-मासम् निराहारः तु अन्तर्धान-फलम् लभेत्

Analysis

Word Lemma Parse
रमण्याम् रमणी pos=n,g=f,c=7,n=s
pos=i
उपस्पृश्य उपस्पृश् pos=vi
तथा तथा pos=i
वै वै pos=i
गन्धतारिके गन्धतारिक pos=n,g=m,c=7,n=s
एक एक pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
निराहारः निराहार pos=a,g=m,c=1,n=s
तु तु pos=i
अन्तर्धान अन्तर्धान pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin