Original

श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च ।त्रींस्त्रिरात्रान्स संधाय गन्धर्वनगरे वसेत् ॥ २८ ॥

Segmented

श्यामायाः तु आश्रमम् गत्वा उष्य च एव अभिषिच्य च त्रीन् त्रि-रात्रान् स संधाय गन्धर्व-नगरे वसेत्

Analysis

Word Lemma Parse
श्यामायाः श्यामा pos=n,g=f,c=6,n=s
तु तु pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
उष्य वस् pos=vi
pos=i
एव एव pos=i
अभिषिच्य अभिषिच् pos=vi
pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
त्रि त्रि pos=n,comp=y
रात्रान् रात्र pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
संधाय संधा pos=vi
गन्धर्व गन्धर्व pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin