Original

चित्रकूटे जनस्थाने तथा मन्दाकिनीजले ।विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति ॥ २७ ॥

Segmented

चित्रकूटे जनस्थाने तथा मन्दाकिनी-जले विगाह्य वै निराहारो राज-लक्ष्म्यम् निगच्छति

Analysis

Word Lemma Parse
चित्रकूटे चित्रकूट pos=n,g=m,c=7,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
तथा तथा pos=i
मन्दाकिनी मन्दाकिनी pos=n,comp=y
जले जल pos=n,g=n,c=7,n=s
विगाह्य विगाह् pos=vi
वै वै pos=i
निराहारो निराहार pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat