Original

कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा ।आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ॥ २६ ॥

Segmented

कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा आपःप्रपतने स्नातः सेव्यते सो अप्सरः-गणैः

Analysis

Word Lemma Parse
कौशन्ते कौशन्त pos=n,g=m,c=7,n=s
pos=i
कुशस्तम्बे कुशस्तम्ब pos=n,g=n,c=7,n=s
द्रोणशर्मपदे द्रोणशर्मपद pos=n,g=n,c=7,n=s
तथा तथा pos=i
आपःप्रपतने आपःप्रपतन pos=n,g=n,c=7,n=s
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
सेव्यते सेव् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
अप्सरः अप्सरस् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p