Original

देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः ।देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ॥ २५ ॥

Segmented

देवदारु-वने स्नात्वा धुत-पाप्मा कृत-उदकः देव-लोकम् अवाप्नोति सप्त-रात्र-उषितः शुचिः

Analysis

Word Lemma Parse
देवदारु देवदारु pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सप्त सप्तन् pos=n,comp=y
रात्र रात्र pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s